Declension table of ?śaiśupāla

Deva

MasculineSingularDualPlural
Nominativeśaiśupālaḥ śaiśupālau śaiśupālāḥ
Vocativeśaiśupāla śaiśupālau śaiśupālāḥ
Accusativeśaiśupālam śaiśupālau śaiśupālān
Instrumentalśaiśupālena śaiśupālābhyām śaiśupālaiḥ śaiśupālebhiḥ
Dativeśaiśupālāya śaiśupālābhyām śaiśupālebhyaḥ
Ablativeśaiśupālāt śaiśupālābhyām śaiśupālebhyaḥ
Genitiveśaiśupālasya śaiśupālayoḥ śaiśupālānām
Locativeśaiśupāle śaiśupālayoḥ śaiśupāleṣu

Compound śaiśupāla -

Adverb -śaiśupālam -śaiśupālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria