Declension table of ?śaiśunāga

Deva

MasculineSingularDualPlural
Nominativeśaiśunāgaḥ śaiśunāgau śaiśunāgāḥ
Vocativeśaiśunāga śaiśunāgau śaiśunāgāḥ
Accusativeśaiśunāgam śaiśunāgau śaiśunāgān
Instrumentalśaiśunāgena śaiśunāgābhyām śaiśunāgaiḥ śaiśunāgebhiḥ
Dativeśaiśunāgāya śaiśunāgābhyām śaiśunāgebhyaḥ
Ablativeśaiśunāgāt śaiśunāgābhyām śaiśunāgebhyaḥ
Genitiveśaiśunāgasya śaiśunāgayoḥ śaiśunāgānām
Locativeśaiśunāge śaiśunāgayoḥ śaiśunāgeṣu

Compound śaiśunāga -

Adverb -śaiśunāgam -śaiśunāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria