Declension table of ?śaiśirīyaśākhā

Deva

FeminineSingularDualPlural
Nominativeśaiśirīyaśākhā śaiśirīyaśākhe śaiśirīyaśākhāḥ
Vocativeśaiśirīyaśākhe śaiśirīyaśākhe śaiśirīyaśākhāḥ
Accusativeśaiśirīyaśākhām śaiśirīyaśākhe śaiśirīyaśākhāḥ
Instrumentalśaiśirīyaśākhayā śaiśirīyaśākhābhyām śaiśirīyaśākhābhiḥ
Dativeśaiśirīyaśākhāyai śaiśirīyaśākhābhyām śaiśirīyaśākhābhyaḥ
Ablativeśaiśirīyaśākhāyāḥ śaiśirīyaśākhābhyām śaiśirīyaśākhābhyaḥ
Genitiveśaiśirīyaśākhāyāḥ śaiśirīyaśākhayoḥ śaiśirīyaśākhānām
Locativeśaiśirīyaśākhāyām śaiśirīyaśākhayoḥ śaiśirīyaśākhāsu

Adverb -śaiśirīyaśākham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria