Declension table of ?śaiśirīyakā

Deva

FeminineSingularDualPlural
Nominativeśaiśirīyakā śaiśirīyake śaiśirīyakāḥ
Vocativeśaiśirīyake śaiśirīyake śaiśirīyakāḥ
Accusativeśaiśirīyakām śaiśirīyake śaiśirīyakāḥ
Instrumentalśaiśirīyakayā śaiśirīyakābhyām śaiśirīyakābhiḥ
Dativeśaiśirīyakāyai śaiśirīyakābhyām śaiśirīyakābhyaḥ
Ablativeśaiśirīyakāyāḥ śaiśirīyakābhyām śaiśirīyakābhyaḥ
Genitiveśaiśirīyakāyāḥ śaiśirīyakayoḥ śaiśirīyakāṇām
Locativeśaiśirīyakāyām śaiśirīyakayoḥ śaiśirīyakāsu

Adverb -śaiśirīyakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria