Declension table of ?śaiśirīya

Deva

NeuterSingularDualPlural
Nominativeśaiśirīyam śaiśirīye śaiśirīyāṇi
Vocativeśaiśirīya śaiśirīye śaiśirīyāṇi
Accusativeśaiśirīyam śaiśirīye śaiśirīyāṇi
Instrumentalśaiśirīyeṇa śaiśirīyābhyām śaiśirīyaiḥ
Dativeśaiśirīyāya śaiśirīyābhyām śaiśirīyebhyaḥ
Ablativeśaiśirīyāt śaiśirīyābhyām śaiśirīyebhyaḥ
Genitiveśaiśirīyasya śaiśirīyayoḥ śaiśirīyāṇām
Locativeśaiśirīye śaiśirīyayoḥ śaiśirīyeṣu

Compound śaiśirīya -

Adverb -śaiśirīyam -śaiśirīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria