Declension table of ?śaiśirī

Deva

FeminineSingularDualPlural
Nominativeśaiśirī śaiśiryau śaiśiryaḥ
Vocativeśaiśiri śaiśiryau śaiśiryaḥ
Accusativeśaiśirīm śaiśiryau śaiśirīḥ
Instrumentalśaiśiryā śaiśirībhyām śaiśirībhiḥ
Dativeśaiśiryai śaiśirībhyām śaiśirībhyaḥ
Ablativeśaiśiryāḥ śaiśirībhyām śaiśirībhyaḥ
Genitiveśaiśiryāḥ śaiśiryoḥ śaiśirīṇām
Locativeśaiśiryām śaiśiryoḥ śaiśirīṣu

Compound śaiśiri - śaiśirī -

Adverb -śaiśiri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria