Declension table of ?śaiśireya

Deva

MasculineSingularDualPlural
Nominativeśaiśireyaḥ śaiśireyau śaiśireyāḥ
Vocativeśaiśireya śaiśireyau śaiśireyāḥ
Accusativeśaiśireyam śaiśireyau śaiśireyān
Instrumentalśaiśireyeṇa śaiśireyābhyām śaiśireyaiḥ śaiśireyebhiḥ
Dativeśaiśireyāya śaiśireyābhyām śaiśireyebhyaḥ
Ablativeśaiśireyāt śaiśireyābhyām śaiśireyebhyaḥ
Genitiveśaiśireyasya śaiśireyayoḥ śaiśireyāṇām
Locativeśaiśireye śaiśireyayoḥ śaiśireyeṣu

Compound śaiśireya -

Adverb -śaiśireyam -śaiśireyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria