Declension table of ?śaiśiraśākhā

Deva

FeminineSingularDualPlural
Nominativeśaiśiraśākhā śaiśiraśākhe śaiśiraśākhāḥ
Vocativeśaiśiraśākhe śaiśiraśākhe śaiśiraśākhāḥ
Accusativeśaiśiraśākhām śaiśiraśākhe śaiśiraśākhāḥ
Instrumentalśaiśiraśākhayā śaiśiraśākhābhyām śaiśiraśākhābhiḥ
Dativeśaiśiraśākhāyai śaiśiraśākhābhyām śaiśiraśākhābhyaḥ
Ablativeśaiśiraśākhāyāḥ śaiśiraśākhābhyām śaiśiraśākhābhyaḥ
Genitiveśaiśiraśākhāyāḥ śaiśiraśākhayoḥ śaiśiraśākhānām
Locativeśaiśiraśākhāyām śaiśiraśākhayoḥ śaiśiraśākhāsu

Adverb -śaiśiraśākham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria