Declension table of ?śaiśirāyaṇa

Deva

MasculineSingularDualPlural
Nominativeśaiśirāyaṇaḥ śaiśirāyaṇau śaiśirāyaṇāḥ
Vocativeśaiśirāyaṇa śaiśirāyaṇau śaiśirāyaṇāḥ
Accusativeśaiśirāyaṇam śaiśirāyaṇau śaiśirāyaṇān
Instrumentalśaiśirāyaṇena śaiśirāyaṇābhyām śaiśirāyaṇaiḥ śaiśirāyaṇebhiḥ
Dativeśaiśirāyaṇāya śaiśirāyaṇābhyām śaiśirāyaṇebhyaḥ
Ablativeśaiśirāyaṇāt śaiśirāyaṇābhyām śaiśirāyaṇebhyaḥ
Genitiveśaiśirāyaṇasya śaiśirāyaṇayoḥ śaiśirāyaṇānām
Locativeśaiśirāyaṇe śaiśirāyaṇayoḥ śaiśirāyaṇeṣu

Compound śaiśirāyaṇa -

Adverb -śaiśirāyaṇam -śaiśirāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria