Declension table of ?śaiśira

Deva

NeuterSingularDualPlural
Nominativeśaiśiram śaiśire śaiśirāṇi
Vocativeśaiśira śaiśire śaiśirāṇi
Accusativeśaiśiram śaiśire śaiśirāṇi
Instrumentalśaiśireṇa śaiśirābhyām śaiśiraiḥ
Dativeśaiśirāya śaiśirābhyām śaiśirebhyaḥ
Ablativeśaiśirāt śaiśirābhyām śaiśirebhyaḥ
Genitiveśaiśirasya śaiśirayoḥ śaiśirāṇām
Locativeśaiśire śaiśirayoḥ śaiśireṣu

Compound śaiśira -

Adverb -śaiśiram -śaiśirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria