Declension table of ?śaiśira

Deva

MasculineSingularDualPlural
Nominativeśaiśiraḥ śaiśirau śaiśirāḥ
Vocativeśaiśira śaiśirau śaiśirāḥ
Accusativeśaiśiram śaiśirau śaiśirān
Instrumentalśaiśireṇa śaiśirābhyām śaiśiraiḥ śaiśirebhiḥ
Dativeśaiśirāya śaiśirābhyām śaiśirebhyaḥ
Ablativeśaiśirāt śaiśirābhyām śaiśirebhyaḥ
Genitiveśaiśirasya śaiśirayoḥ śaiśirāṇām
Locativeśaiśire śaiśirayoḥ śaiśireṣu

Compound śaiśira -

Adverb -śaiśiram -śaiśirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria