Declension table of ?śaiśavayauvanīyā

Deva

FeminineSingularDualPlural
Nominativeśaiśavayauvanīyā śaiśavayauvanīye śaiśavayauvanīyāḥ
Vocativeśaiśavayauvanīye śaiśavayauvanīye śaiśavayauvanīyāḥ
Accusativeśaiśavayauvanīyām śaiśavayauvanīye śaiśavayauvanīyāḥ
Instrumentalśaiśavayauvanīyayā śaiśavayauvanīyābhyām śaiśavayauvanīyābhiḥ
Dativeśaiśavayauvanīyāyai śaiśavayauvanīyābhyām śaiśavayauvanīyābhyaḥ
Ablativeśaiśavayauvanīyāyāḥ śaiśavayauvanīyābhyām śaiśavayauvanīyābhyaḥ
Genitiveśaiśavayauvanīyāyāḥ śaiśavayauvanīyayoḥ śaiśavayauvanīyānām
Locativeśaiśavayauvanīyāyām śaiśavayauvanīyayoḥ śaiśavayauvanīyāsu

Adverb -śaiśavayauvanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria