Declension table of ?śaiśavayauvanīya

Deva

NeuterSingularDualPlural
Nominativeśaiśavayauvanīyam śaiśavayauvanīye śaiśavayauvanīyāni
Vocativeśaiśavayauvanīya śaiśavayauvanīye śaiśavayauvanīyāni
Accusativeśaiśavayauvanīyam śaiśavayauvanīye śaiśavayauvanīyāni
Instrumentalśaiśavayauvanīyena śaiśavayauvanīyābhyām śaiśavayauvanīyaiḥ
Dativeśaiśavayauvanīyāya śaiśavayauvanīyābhyām śaiśavayauvanīyebhyaḥ
Ablativeśaiśavayauvanīyāt śaiśavayauvanīyābhyām śaiśavayauvanīyebhyaḥ
Genitiveśaiśavayauvanīyasya śaiśavayauvanīyayoḥ śaiśavayauvanīyānām
Locativeśaiśavayauvanīye śaiśavayauvanīyayoḥ śaiśavayauvanīyeṣu

Compound śaiśavayauvanīya -

Adverb -śaiśavayauvanīyam -śaiśavayauvanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria