Declension table of ?śaiśavayauvanīya

Deva

MasculineSingularDualPlural
Nominativeśaiśavayauvanīyaḥ śaiśavayauvanīyau śaiśavayauvanīyāḥ
Vocativeśaiśavayauvanīya śaiśavayauvanīyau śaiśavayauvanīyāḥ
Accusativeśaiśavayauvanīyam śaiśavayauvanīyau śaiśavayauvanīyān
Instrumentalśaiśavayauvanīyena śaiśavayauvanīyābhyām śaiśavayauvanīyaiḥ śaiśavayauvanīyebhiḥ
Dativeśaiśavayauvanīyāya śaiśavayauvanīyābhyām śaiśavayauvanīyebhyaḥ
Ablativeśaiśavayauvanīyāt śaiśavayauvanīyābhyām śaiśavayauvanīyebhyaḥ
Genitiveśaiśavayauvanīyasya śaiśavayauvanīyayoḥ śaiśavayauvanīyānām
Locativeśaiśavayauvanīye śaiśavayauvanīyayoḥ śaiśavayauvanīyeṣu

Compound śaiśavayauvanīya -

Adverb -śaiśavayauvanīyam -śaiśavayauvanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria