Declension table of ?śaivavaiṣṇavavāda

Deva

MasculineSingularDualPlural
Nominativeśaivavaiṣṇavavādaḥ śaivavaiṣṇavavādau śaivavaiṣṇavavādāḥ
Vocativeśaivavaiṣṇavavāda śaivavaiṣṇavavādau śaivavaiṣṇavavādāḥ
Accusativeśaivavaiṣṇavavādam śaivavaiṣṇavavādau śaivavaiṣṇavavādān
Instrumentalśaivavaiṣṇavavādena śaivavaiṣṇavavādābhyām śaivavaiṣṇavavādaiḥ śaivavaiṣṇavavādebhiḥ
Dativeśaivavaiṣṇavavādāya śaivavaiṣṇavavādābhyām śaivavaiṣṇavavādebhyaḥ
Ablativeśaivavaiṣṇavavādāt śaivavaiṣṇavavādābhyām śaivavaiṣṇavavādebhyaḥ
Genitiveśaivavaiṣṇavavādasya śaivavaiṣṇavavādayoḥ śaivavaiṣṇavavādānām
Locativeśaivavaiṣṇavavāde śaivavaiṣṇavavādayoḥ śaivavaiṣṇavavādeṣu

Compound śaivavaiṣṇavavāda -

Adverb -śaivavaiṣṇavavādam -śaivavaiṣṇavavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria