Declension table of ?śaivavaiṣṇava

Deva

NeuterSingularDualPlural
Nominativeśaivavaiṣṇavam śaivavaiṣṇave śaivavaiṣṇavāni
Vocativeśaivavaiṣṇava śaivavaiṣṇave śaivavaiṣṇavāni
Accusativeśaivavaiṣṇavam śaivavaiṣṇave śaivavaiṣṇavāni
Instrumentalśaivavaiṣṇavena śaivavaiṣṇavābhyām śaivavaiṣṇavaiḥ
Dativeśaivavaiṣṇavāya śaivavaiṣṇavābhyām śaivavaiṣṇavebhyaḥ
Ablativeśaivavaiṣṇavāt śaivavaiṣṇavābhyām śaivavaiṣṇavebhyaḥ
Genitiveśaivavaiṣṇavasya śaivavaiṣṇavayoḥ śaivavaiṣṇavānām
Locativeśaivavaiṣṇave śaivavaiṣṇavayoḥ śaivavaiṣṇaveṣu

Compound śaivavaiṣṇava -

Adverb -śaivavaiṣṇavam -śaivavaiṣṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria