Declension table of ?śaivavāyavīyapurāṇa

Deva

NeuterSingularDualPlural
Nominativeśaivavāyavīyapurāṇam śaivavāyavīyapurāṇe śaivavāyavīyapurāṇāni
Vocativeśaivavāyavīyapurāṇa śaivavāyavīyapurāṇe śaivavāyavīyapurāṇāni
Accusativeśaivavāyavīyapurāṇam śaivavāyavīyapurāṇe śaivavāyavīyapurāṇāni
Instrumentalśaivavāyavīyapurāṇena śaivavāyavīyapurāṇābhyām śaivavāyavīyapurāṇaiḥ
Dativeśaivavāyavīyapurāṇāya śaivavāyavīyapurāṇābhyām śaivavāyavīyapurāṇebhyaḥ
Ablativeśaivavāyavīyapurāṇāt śaivavāyavīyapurāṇābhyām śaivavāyavīyapurāṇebhyaḥ
Genitiveśaivavāyavīyapurāṇasya śaivavāyavīyapurāṇayoḥ śaivavāyavīyapurāṇānām
Locativeśaivavāyavīyapurāṇe śaivavāyavīyapurāṇayoḥ śaivavāyavīyapurāṇeṣu

Compound śaivavāyavīyapurāṇa -

Adverb -śaivavāyavīyapurāṇam -śaivavāyavīyapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria