Declension table of ?śaivatattvaprakāśa

Deva

MasculineSingularDualPlural
Nominativeśaivatattvaprakāśaḥ śaivatattvaprakāśau śaivatattvaprakāśāḥ
Vocativeśaivatattvaprakāśa śaivatattvaprakāśau śaivatattvaprakāśāḥ
Accusativeśaivatattvaprakāśam śaivatattvaprakāśau śaivatattvaprakāśān
Instrumentalśaivatattvaprakāśena śaivatattvaprakāśābhyām śaivatattvaprakāśaiḥ śaivatattvaprakāśebhiḥ
Dativeśaivatattvaprakāśāya śaivatattvaprakāśābhyām śaivatattvaprakāśebhyaḥ
Ablativeśaivatattvaprakāśāt śaivatattvaprakāśābhyām śaivatattvaprakāśebhyaḥ
Genitiveśaivatattvaprakāśasya śaivatattvaprakāśayoḥ śaivatattvaprakāśānām
Locativeśaivatattvaprakāśe śaivatattvaprakāśayoḥ śaivatattvaprakāśeṣu

Compound śaivatattvaprakāśa -

Adverb -śaivatattvaprakāśam -śaivatattvaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria