Declension table of ?śaivatattvāmṛta

Deva

NeuterSingularDualPlural
Nominativeśaivatattvāmṛtam śaivatattvāmṛte śaivatattvāmṛtāni
Vocativeśaivatattvāmṛta śaivatattvāmṛte śaivatattvāmṛtāni
Accusativeśaivatattvāmṛtam śaivatattvāmṛte śaivatattvāmṛtāni
Instrumentalśaivatattvāmṛtena śaivatattvāmṛtābhyām śaivatattvāmṛtaiḥ
Dativeśaivatattvāmṛtāya śaivatattvāmṛtābhyām śaivatattvāmṛtebhyaḥ
Ablativeśaivatattvāmṛtāt śaivatattvāmṛtābhyām śaivatattvāmṛtebhyaḥ
Genitiveśaivatattvāmṛtasya śaivatattvāmṛtayoḥ śaivatattvāmṛtānām
Locativeśaivatattvāmṛte śaivatattvāmṛtayoḥ śaivatattvāmṛteṣu

Compound śaivatattvāmṛta -

Adverb -śaivatattvāmṛtam -śaivatattvāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria