Declension table of śaivatantra

Deva

NeuterSingularDualPlural
Nominativeśaivatantram śaivatantre śaivatantrāṇi
Vocativeśaivatantra śaivatantre śaivatantrāṇi
Accusativeśaivatantram śaivatantre śaivatantrāṇi
Instrumentalśaivatantreṇa śaivatantrābhyām śaivatantraiḥ
Dativeśaivatantrāya śaivatantrābhyām śaivatantrebhyaḥ
Ablativeśaivatantrāt śaivatantrābhyām śaivatantrebhyaḥ
Genitiveśaivatantrasya śaivatantrayoḥ śaivatantrāṇām
Locativeśaivatantre śaivatantrayoḥ śaivatantreṣu

Compound śaivatantra -

Adverb -śaivatantram -śaivatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria