Declension table of ?śaivasiddhāntaśekhara

Deva

MasculineSingularDualPlural
Nominativeśaivasiddhāntaśekharaḥ śaivasiddhāntaśekharau śaivasiddhāntaśekharāḥ
Vocativeśaivasiddhāntaśekhara śaivasiddhāntaśekharau śaivasiddhāntaśekharāḥ
Accusativeśaivasiddhāntaśekharam śaivasiddhāntaśekharau śaivasiddhāntaśekharān
Instrumentalśaivasiddhāntaśekhareṇa śaivasiddhāntaśekharābhyām śaivasiddhāntaśekharaiḥ śaivasiddhāntaśekharebhiḥ
Dativeśaivasiddhāntaśekharāya śaivasiddhāntaśekharābhyām śaivasiddhāntaśekharebhyaḥ
Ablativeśaivasiddhāntaśekharāt śaivasiddhāntaśekharābhyām śaivasiddhāntaśekharebhyaḥ
Genitiveśaivasiddhāntaśekharasya śaivasiddhāntaśekharayoḥ śaivasiddhāntaśekharāṇām
Locativeśaivasiddhāntaśekhare śaivasiddhāntaśekharayoḥ śaivasiddhāntaśekhareṣu

Compound śaivasiddhāntaśekhara -

Adverb -śaivasiddhāntaśekharam -śaivasiddhāntaśekharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria