Declension table of ?śaivasiddhāntasārāvalī

Deva

FeminineSingularDualPlural
Nominativeśaivasiddhāntasārāvalī śaivasiddhāntasārāvalyau śaivasiddhāntasārāvalyaḥ
Vocativeśaivasiddhāntasārāvali śaivasiddhāntasārāvalyau śaivasiddhāntasārāvalyaḥ
Accusativeśaivasiddhāntasārāvalīm śaivasiddhāntasārāvalyau śaivasiddhāntasārāvalīḥ
Instrumentalśaivasiddhāntasārāvalyā śaivasiddhāntasārāvalībhyām śaivasiddhāntasārāvalībhiḥ
Dativeśaivasiddhāntasārāvalyai śaivasiddhāntasārāvalībhyām śaivasiddhāntasārāvalībhyaḥ
Ablativeśaivasiddhāntasārāvalyāḥ śaivasiddhāntasārāvalībhyām śaivasiddhāntasārāvalībhyaḥ
Genitiveśaivasiddhāntasārāvalyāḥ śaivasiddhāntasārāvalyoḥ śaivasiddhāntasārāvalīnām
Locativeśaivasiddhāntasārāvalyām śaivasiddhāntasārāvalyoḥ śaivasiddhāntasārāvalīṣu

Compound śaivasiddhāntasārāvali - śaivasiddhāntasārāvalī -

Adverb -śaivasiddhāntasārāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria