Declension table of ?śaivasiddhāntasāra

Deva

MasculineSingularDualPlural
Nominativeśaivasiddhāntasāraḥ śaivasiddhāntasārau śaivasiddhāntasārāḥ
Vocativeśaivasiddhāntasāra śaivasiddhāntasārau śaivasiddhāntasārāḥ
Accusativeśaivasiddhāntasāram śaivasiddhāntasārau śaivasiddhāntasārān
Instrumentalśaivasiddhāntasāreṇa śaivasiddhāntasārābhyām śaivasiddhāntasāraiḥ śaivasiddhāntasārebhiḥ
Dativeśaivasiddhāntasārāya śaivasiddhāntasārābhyām śaivasiddhāntasārebhyaḥ
Ablativeśaivasiddhāntasārāt śaivasiddhāntasārābhyām śaivasiddhāntasārebhyaḥ
Genitiveśaivasiddhāntasārasya śaivasiddhāntasārayoḥ śaivasiddhāntasārāṇām
Locativeśaivasiddhāntasāre śaivasiddhāntasārayoḥ śaivasiddhāntasāreṣu

Compound śaivasiddhāntasāra -

Adverb -śaivasiddhāntasāram -śaivasiddhāntasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria