Declension table of ?śaivasiddhāntasaṅgraha

Deva

MasculineSingularDualPlural
Nominativeśaivasiddhāntasaṅgrahaḥ śaivasiddhāntasaṅgrahau śaivasiddhāntasaṅgrahāḥ
Vocativeśaivasiddhāntasaṅgraha śaivasiddhāntasaṅgrahau śaivasiddhāntasaṅgrahāḥ
Accusativeśaivasiddhāntasaṅgraham śaivasiddhāntasaṅgrahau śaivasiddhāntasaṅgrahān
Instrumentalśaivasiddhāntasaṅgraheṇa śaivasiddhāntasaṅgrahābhyām śaivasiddhāntasaṅgrahaiḥ śaivasiddhāntasaṅgrahebhiḥ
Dativeśaivasiddhāntasaṅgrahāya śaivasiddhāntasaṅgrahābhyām śaivasiddhāntasaṅgrahebhyaḥ
Ablativeśaivasiddhāntasaṅgrahāt śaivasiddhāntasaṅgrahābhyām śaivasiddhāntasaṅgrahebhyaḥ
Genitiveśaivasiddhāntasaṅgrahasya śaivasiddhāntasaṅgrahayoḥ śaivasiddhāntasaṅgrahāṇām
Locativeśaivasiddhāntasaṅgrahe śaivasiddhāntasaṅgrahayoḥ śaivasiddhāntasaṅgraheṣu

Compound śaivasiddhāntasaṅgraha -

Adverb -śaivasiddhāntasaṅgraham -śaivasiddhāntasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria