Declension table of ?śaivasiddhāntadīpikā

Deva

FeminineSingularDualPlural
Nominativeśaivasiddhāntadīpikā śaivasiddhāntadīpike śaivasiddhāntadīpikāḥ
Vocativeśaivasiddhāntadīpike śaivasiddhāntadīpike śaivasiddhāntadīpikāḥ
Accusativeśaivasiddhāntadīpikām śaivasiddhāntadīpike śaivasiddhāntadīpikāḥ
Instrumentalśaivasiddhāntadīpikayā śaivasiddhāntadīpikābhyām śaivasiddhāntadīpikābhiḥ
Dativeśaivasiddhāntadīpikāyai śaivasiddhāntadīpikābhyām śaivasiddhāntadīpikābhyaḥ
Ablativeśaivasiddhāntadīpikāyāḥ śaivasiddhāntadīpikābhyām śaivasiddhāntadīpikābhyaḥ
Genitiveśaivasiddhāntadīpikāyāḥ śaivasiddhāntadīpikayoḥ śaivasiddhāntadīpikānām
Locativeśaivasiddhāntadīpikāyām śaivasiddhāntadīpikayoḥ śaivasiddhāntadīpikāsu

Adverb -śaivasiddhāntadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria