Declension table of ?śaivasarvasva

Deva

NeuterSingularDualPlural
Nominativeśaivasarvasvam śaivasarvasve śaivasarvasvāni
Vocativeśaivasarvasva śaivasarvasve śaivasarvasvāni
Accusativeśaivasarvasvam śaivasarvasve śaivasarvasvāni
Instrumentalśaivasarvasvena śaivasarvasvābhyām śaivasarvasvaiḥ
Dativeśaivasarvasvāya śaivasarvasvābhyām śaivasarvasvebhyaḥ
Ablativeśaivasarvasvāt śaivasarvasvābhyām śaivasarvasvebhyaḥ
Genitiveśaivasarvasvasya śaivasarvasvayoḥ śaivasarvasvānām
Locativeśaivasarvasve śaivasarvasvayoḥ śaivasarvasveṣu

Compound śaivasarvasva -

Adverb -śaivasarvasvam -śaivasarvasvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria