Declension table of ?śaivarūpyā

Deva

FeminineSingularDualPlural
Nominativeśaivarūpyā śaivarūpye śaivarūpyāḥ
Vocativeśaivarūpye śaivarūpye śaivarūpyāḥ
Accusativeśaivarūpyām śaivarūpye śaivarūpyāḥ
Instrumentalśaivarūpyayā śaivarūpyābhyām śaivarūpyābhiḥ
Dativeśaivarūpyāyai śaivarūpyābhyām śaivarūpyābhyaḥ
Ablativeśaivarūpyāyāḥ śaivarūpyābhyām śaivarūpyābhyaḥ
Genitiveśaivarūpyāyāḥ śaivarūpyayoḥ śaivarūpyāṇām
Locativeśaivarūpyāyām śaivarūpyayoḥ śaivarūpyāsu

Adverb -śaivarūpyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria