Declension table of ?śaivapūjāvidhāna

Deva

NeuterSingularDualPlural
Nominativeśaivapūjāvidhānam śaivapūjāvidhāne śaivapūjāvidhānāni
Vocativeśaivapūjāvidhāna śaivapūjāvidhāne śaivapūjāvidhānāni
Accusativeśaivapūjāvidhānam śaivapūjāvidhāne śaivapūjāvidhānāni
Instrumentalśaivapūjāvidhānena śaivapūjāvidhānābhyām śaivapūjāvidhānaiḥ
Dativeśaivapūjāvidhānāya śaivapūjāvidhānābhyām śaivapūjāvidhānebhyaḥ
Ablativeśaivapūjāvidhānāt śaivapūjāvidhānābhyām śaivapūjāvidhānebhyaḥ
Genitiveśaivapūjāvidhānasya śaivapūjāvidhānayoḥ śaivapūjāvidhānānām
Locativeśaivapūjāvidhāne śaivapūjāvidhānayoḥ śaivapūjāvidhāneṣu

Compound śaivapūjāvidhāna -

Adverb -śaivapūjāvidhānam -śaivapūjāvidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria