Declension table of ?śaivaparibhāṣā

Deva

FeminineSingularDualPlural
Nominativeśaivaparibhāṣā śaivaparibhāṣe śaivaparibhāṣāḥ
Vocativeśaivaparibhāṣe śaivaparibhāṣe śaivaparibhāṣāḥ
Accusativeśaivaparibhāṣām śaivaparibhāṣe śaivaparibhāṣāḥ
Instrumentalśaivaparibhāṣayā śaivaparibhāṣābhyām śaivaparibhāṣābhiḥ
Dativeśaivaparibhāṣāyai śaivaparibhāṣābhyām śaivaparibhāṣābhyaḥ
Ablativeśaivaparibhāṣāyāḥ śaivaparibhāṣābhyām śaivaparibhāṣābhyaḥ
Genitiveśaivaparibhāṣāyāḥ śaivaparibhāṣayoḥ śaivaparibhāṣāṇām
Locativeśaivaparibhāṣāyām śaivaparibhāṣayoḥ śaivaparibhāṣāsu

Adverb -śaivaparibhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria