Declension table of ?śaivapāśupatā

Deva

FeminineSingularDualPlural
Nominativeśaivapāśupatā śaivapāśupate śaivapāśupatāḥ
Vocativeśaivapāśupate śaivapāśupate śaivapāśupatāḥ
Accusativeśaivapāśupatām śaivapāśupate śaivapāśupatāḥ
Instrumentalśaivapāśupatayā śaivapāśupatābhyām śaivapāśupatābhiḥ
Dativeśaivapāśupatāyai śaivapāśupatābhyām śaivapāśupatābhyaḥ
Ablativeśaivapāśupatāyāḥ śaivapāśupatābhyām śaivapāśupatābhyaḥ
Genitiveśaivapāśupatāyāḥ śaivapāśupatayoḥ śaivapāśupatānām
Locativeśaivapāśupatāyām śaivapāśupatayoḥ śaivapāśupatāsu

Adverb -śaivapāśupatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria