Declension table of ?śaivapāśupata

Deva

MasculineSingularDualPlural
Nominativeśaivapāśupataḥ śaivapāśupatau śaivapāśupatāḥ
Vocativeśaivapāśupata śaivapāśupatau śaivapāśupatāḥ
Accusativeśaivapāśupatam śaivapāśupatau śaivapāśupatān
Instrumentalśaivapāśupatena śaivapāśupatābhyām śaivapāśupataiḥ śaivapāśupatebhiḥ
Dativeśaivapāśupatāya śaivapāśupatābhyām śaivapāśupatebhyaḥ
Ablativeśaivapāśupatāt śaivapāśupatābhyām śaivapāśupatebhyaḥ
Genitiveśaivapāśupatasya śaivapāśupatayoḥ śaivapāśupatānām
Locativeśaivapāśupate śaivapāśupatayoḥ śaivapāśupateṣu

Compound śaivapāśupata -

Adverb -śaivapāśupatam -śaivapāśupatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria