Declension table of ?śaivanagara

Deva

NeuterSingularDualPlural
Nominativeśaivanagaram śaivanagare śaivanagarāṇi
Vocativeśaivanagara śaivanagare śaivanagarāṇi
Accusativeśaivanagaram śaivanagare śaivanagarāṇi
Instrumentalśaivanagareṇa śaivanagarābhyām śaivanagaraiḥ
Dativeśaivanagarāya śaivanagarābhyām śaivanagarebhyaḥ
Ablativeśaivanagarāt śaivanagarābhyām śaivanagarebhyaḥ
Genitiveśaivanagarasya śaivanagarayoḥ śaivanagarāṇām
Locativeśaivanagare śaivanagarayoḥ śaivanagareṣu

Compound śaivanagara -

Adverb -śaivanagaram -śaivanagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria