Declension table of ?śaivalitā

Deva

FeminineSingularDualPlural
Nominativeśaivalitā śaivalite śaivalitāḥ
Vocativeśaivalite śaivalite śaivalitāḥ
Accusativeśaivalitām śaivalite śaivalitāḥ
Instrumentalśaivalitayā śaivalitābhyām śaivalitābhiḥ
Dativeśaivalitāyai śaivalitābhyām śaivalitābhyaḥ
Ablativeśaivalitāyāḥ śaivalitābhyām śaivalitābhyaḥ
Genitiveśaivalitāyāḥ śaivalitayoḥ śaivalitānām
Locativeśaivalitāyām śaivalitayoḥ śaivalitāsu

Adverb -śaivalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria