Declension table of ?śaivalita

Deva

NeuterSingularDualPlural
Nominativeśaivalitam śaivalite śaivalitāni
Vocativeśaivalita śaivalite śaivalitāni
Accusativeśaivalitam śaivalite śaivalitāni
Instrumentalśaivalitena śaivalitābhyām śaivalitaiḥ
Dativeśaivalitāya śaivalitābhyām śaivalitebhyaḥ
Ablativeśaivalitāt śaivalitābhyām śaivalitebhyaḥ
Genitiveśaivalitasya śaivalitayoḥ śaivalitānām
Locativeśaivalite śaivalitayoḥ śaivaliteṣu

Compound śaivalita -

Adverb -śaivalitam -śaivalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria