Declension table of ?śaivalita

Deva

MasculineSingularDualPlural
Nominativeśaivalitaḥ śaivalitau śaivalitāḥ
Vocativeśaivalita śaivalitau śaivalitāḥ
Accusativeśaivalitam śaivalitau śaivalitān
Instrumentalśaivalitena śaivalitābhyām śaivalitaiḥ śaivalitebhiḥ
Dativeśaivalitāya śaivalitābhyām śaivalitebhyaḥ
Ablativeśaivalitāt śaivalitābhyām śaivalitebhyaḥ
Genitiveśaivalitasya śaivalitayoḥ śaivalitānām
Locativeśaivalite śaivalitayoḥ śaivaliteṣu

Compound śaivalita -

Adverb -śaivalitam -śaivalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria