Declension table of ?śaivalavat

Deva

NeuterSingularDualPlural
Nominativeśaivalavat śaivalavantī śaivalavatī śaivalavanti
Vocativeśaivalavat śaivalavantī śaivalavatī śaivalavanti
Accusativeśaivalavat śaivalavantī śaivalavatī śaivalavanti
Instrumentalśaivalavatā śaivalavadbhyām śaivalavadbhiḥ
Dativeśaivalavate śaivalavadbhyām śaivalavadbhyaḥ
Ablativeśaivalavataḥ śaivalavadbhyām śaivalavadbhyaḥ
Genitiveśaivalavataḥ śaivalavatoḥ śaivalavatām
Locativeśaivalavati śaivalavatoḥ śaivalavatsu

Adverb -śaivalavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria