Declension table of ?śaivagava

Deva

MasculineSingularDualPlural
Nominativeśaivagavaḥ śaivagavau śaivagavāḥ
Vocativeśaivagava śaivagavau śaivagavāḥ
Accusativeśaivagavam śaivagavau śaivagavān
Instrumentalśaivagavena śaivagavābhyām śaivagavaiḥ śaivagavebhiḥ
Dativeśaivagavāya śaivagavābhyām śaivagavebhyaḥ
Ablativeśaivagavāt śaivagavābhyām śaivagavebhyaḥ
Genitiveśaivagavasya śaivagavayoḥ śaivagavānām
Locativeśaivagave śaivagavayoḥ śaivagaveṣu

Compound śaivagava -

Adverb -śaivagavam -śaivagavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria