Declension table of ?śaivadharmamaṇḍana

Deva

NeuterSingularDualPlural
Nominativeśaivadharmamaṇḍanam śaivadharmamaṇḍane śaivadharmamaṇḍanāni
Vocativeśaivadharmamaṇḍana śaivadharmamaṇḍane śaivadharmamaṇḍanāni
Accusativeśaivadharmamaṇḍanam śaivadharmamaṇḍane śaivadharmamaṇḍanāni
Instrumentalśaivadharmamaṇḍanena śaivadharmamaṇḍanābhyām śaivadharmamaṇḍanaiḥ
Dativeśaivadharmamaṇḍanāya śaivadharmamaṇḍanābhyām śaivadharmamaṇḍanebhyaḥ
Ablativeśaivadharmamaṇḍanāt śaivadharmamaṇḍanābhyām śaivadharmamaṇḍanebhyaḥ
Genitiveśaivadharmamaṇḍanasya śaivadharmamaṇḍanayoḥ śaivadharmamaṇḍanānām
Locativeśaivadharmamaṇḍane śaivadharmamaṇḍanayoḥ śaivadharmamaṇḍaneṣu

Compound śaivadharmamaṇḍana -

Adverb -śaivadharmamaṇḍanam -śaivadharmamaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria