Declension table of ?śaivadarśana

Deva

NeuterSingularDualPlural
Nominativeśaivadarśanam śaivadarśane śaivadarśanāni
Vocativeśaivadarśana śaivadarśane śaivadarśanāni
Accusativeśaivadarśanam śaivadarśane śaivadarśanāni
Instrumentalśaivadarśanena śaivadarśanābhyām śaivadarśanaiḥ
Dativeśaivadarśanāya śaivadarśanābhyām śaivadarśanebhyaḥ
Ablativeśaivadarśanāt śaivadarśanābhyām śaivadarśanebhyaḥ
Genitiveśaivadarśanasya śaivadarśanayoḥ śaivadarśanānām
Locativeśaivadarśane śaivadarśanayoḥ śaivadarśaneṣu

Compound śaivadarśana -

Adverb -śaivadarśanam -śaivadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria