Declension table of ?śaivālinī

Deva

FeminineSingularDualPlural
Nominativeśaivālinī śaivālinyau śaivālinyaḥ
Vocativeśaivālini śaivālinyau śaivālinyaḥ
Accusativeśaivālinīm śaivālinyau śaivālinīḥ
Instrumentalśaivālinyā śaivālinībhyām śaivālinībhiḥ
Dativeśaivālinyai śaivālinībhyām śaivālinībhyaḥ
Ablativeśaivālinyāḥ śaivālinībhyām śaivālinībhyaḥ
Genitiveśaivālinyāḥ śaivālinyoḥ śaivālinīnām
Locativeśaivālinyām śaivālinyoḥ śaivālinīṣu

Compound śaivālini - śaivālinī -

Adverb -śaivālini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria