Declension table of ?śaivālavajra

Deva

NeuterSingularDualPlural
Nominativeśaivālavajram śaivālavajre śaivālavajrāṇi
Vocativeśaivālavajra śaivālavajre śaivālavajrāṇi
Accusativeśaivālavajram śaivālavajre śaivālavajrāṇi
Instrumentalśaivālavajreṇa śaivālavajrābhyām śaivālavajraiḥ
Dativeśaivālavajrāya śaivālavajrābhyām śaivālavajrebhyaḥ
Ablativeśaivālavajrāt śaivālavajrābhyām śaivālavajrebhyaḥ
Genitiveśaivālavajrasya śaivālavajrayoḥ śaivālavajrāṇām
Locativeśaivālavajre śaivālavajrayoḥ śaivālavajreṣu

Compound śaivālavajra -

Adverb -śaivālavajram -śaivālavajrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria