Declension table of ?śaivālaka

Deva

NeuterSingularDualPlural
Nominativeśaivālakam śaivālake śaivālakāni
Vocativeśaivālaka śaivālake śaivālakāni
Accusativeśaivālakam śaivālake śaivālakāni
Instrumentalśaivālakena śaivālakābhyām śaivālakaiḥ
Dativeśaivālakāya śaivālakābhyām śaivālakebhyaḥ
Ablativeśaivālakāt śaivālakābhyām śaivālakebhyaḥ
Genitiveśaivālakasya śaivālakayoḥ śaivālakānām
Locativeśaivālake śaivālakayoḥ śaivālakeṣu

Compound śaivālaka -

Adverb -śaivālakam -śaivālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria