Declension table of ?śaivālaka

Deva

MasculineSingularDualPlural
Nominativeśaivālakaḥ śaivālakau śaivālakāḥ
Vocativeśaivālaka śaivālakau śaivālakāḥ
Accusativeśaivālakam śaivālakau śaivālakān
Instrumentalśaivālakena śaivālakābhyām śaivālakaiḥ śaivālakebhiḥ
Dativeśaivālakāya śaivālakābhyām śaivālakebhyaḥ
Ablativeśaivālakāt śaivālakābhyām śaivālakebhyaḥ
Genitiveśaivālakasya śaivālakayoḥ śaivālakānām
Locativeśaivālake śaivālakayoḥ śaivālakeṣu

Compound śaivālaka -

Adverb -śaivālakam -śaivālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria