Declension table of ?śaivāla

Deva

MasculineSingularDualPlural
Nominativeśaivālaḥ śaivālau śaivālāḥ
Vocativeśaivāla śaivālau śaivālāḥ
Accusativeśaivālam śaivālau śaivālān
Instrumentalśaivālena śaivālābhyām śaivālaiḥ śaivālebhiḥ
Dativeśaivālāya śaivālābhyām śaivālebhyaḥ
Ablativeśaivālāt śaivālābhyām śaivālebhyaḥ
Genitiveśaivālasya śaivālayoḥ śaivālānām
Locativeśaivāle śaivālayoḥ śaivāleṣu

Compound śaivāla -

Adverb -śaivālam -śaivālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria