Declension table of śaiva

Deva

NeuterSingularDualPlural
Nominativeśaivam śaive śaivāni
Vocativeśaiva śaive śaivāni
Accusativeśaivam śaive śaivāni
Instrumentalśaivena śaivābhyām śaivaiḥ
Dativeśaivāya śaivābhyām śaivebhyaḥ
Ablativeśaivāt śaivābhyām śaivebhyaḥ
Genitiveśaivasya śaivayoḥ śaivānām
Locativeśaive śaivayoḥ śaiveṣu

Compound śaiva -

Adverb -śaivam -śaivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria