Declension table of ?śaityāyana

Deva

MasculineSingularDualPlural
Nominativeśaityāyanaḥ śaityāyanau śaityāyanāḥ
Vocativeśaityāyana śaityāyanau śaityāyanāḥ
Accusativeśaityāyanam śaityāyanau śaityāyanān
Instrumentalśaityāyanena śaityāyanābhyām śaityāyanaiḥ śaityāyanebhiḥ
Dativeśaityāyanāya śaityāyanābhyām śaityāyanebhyaḥ
Ablativeśaityāyanāt śaityāyanābhyām śaityāyanebhyaḥ
Genitiveśaityāyanasya śaityāyanayoḥ śaityāyanānām
Locativeśaityāyane śaityāyanayoḥ śaityāyaneṣu

Compound śaityāyana -

Adverb -śaityāyanam -śaityāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria