Declension table of śaitya

Deva

NeuterSingularDualPlural
Nominativeśaityam śaitye śaityāni
Vocativeśaitya śaitye śaityāni
Accusativeśaityam śaitye śaityāni
Instrumentalśaityena śaityābhyām śaityaiḥ
Dativeśaityāya śaityābhyām śaityebhyaḥ
Ablativeśaityāt śaityābhyām śaityebhyaḥ
Genitiveśaityasya śaityayoḥ śaityānām
Locativeśaitye śaityayoḥ śaityeṣu

Compound śaitya -

Adverb -śaityam -śaityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria