Declension table of ?śaitoṣman

Deva

NeuterSingularDualPlural
Nominativeśaitoṣma śaitoṣmaṇī śaitoṣmāṇi
Vocativeśaitoṣman śaitoṣma śaitoṣmaṇī śaitoṣmāṇi
Accusativeśaitoṣma śaitoṣmaṇī śaitoṣmāṇi
Instrumentalśaitoṣmaṇā śaitoṣmabhyām śaitoṣmabhiḥ
Dativeśaitoṣmaṇe śaitoṣmabhyām śaitoṣmabhyaḥ
Ablativeśaitoṣmaṇaḥ śaitoṣmabhyām śaitoṣmabhyaḥ
Genitiveśaitoṣmaṇaḥ śaitoṣmaṇoḥ śaitoṣmaṇām
Locativeśaitoṣmaṇi śaitoṣmaṇoḥ śaitoṣmasu

Compound śaitoṣma -

Adverb -śaitoṣma -śaitoṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria