Declension table of ?śaitoṣma

Deva

NeuterSingularDualPlural
Nominativeśaitoṣmam śaitoṣme śaitoṣmāṇi
Vocativeśaitoṣma śaitoṣme śaitoṣmāṇi
Accusativeśaitoṣmam śaitoṣme śaitoṣmāṇi
Instrumentalśaitoṣmeṇa śaitoṣmābhyām śaitoṣmaiḥ
Dativeśaitoṣmāya śaitoṣmābhyām śaitoṣmebhyaḥ
Ablativeśaitoṣmāt śaitoṣmābhyām śaitoṣmebhyaḥ
Genitiveśaitoṣmasya śaitoṣmayoḥ śaitoṣmāṇām
Locativeśaitoṣme śaitoṣmayoḥ śaitoṣmeṣu

Compound śaitoṣma -

Adverb -śaitoṣmam -śaitoṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria