Declension table of ?śaithilikā

Deva

FeminineSingularDualPlural
Nominativeśaithilikā śaithilike śaithilikāḥ
Vocativeśaithilike śaithilike śaithilikāḥ
Accusativeśaithilikām śaithilike śaithilikāḥ
Instrumentalśaithilikayā śaithilikābhyām śaithilikābhiḥ
Dativeśaithilikāyai śaithilikābhyām śaithilikābhyaḥ
Ablativeśaithilikāyāḥ śaithilikābhyām śaithilikābhyaḥ
Genitiveśaithilikāyāḥ śaithilikayoḥ śaithilikānām
Locativeśaithilikāyām śaithilikayoḥ śaithilikāsu

Adverb -śaithilikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria